| Singular | Dual | Plural |
Nominative |
नानाविधम्
nānāvidham
|
नानाविधे
nānāvidhe
|
नानाविधानि
nānāvidhāni
|
Vocative |
नानाविध
nānāvidha
|
नानाविधे
nānāvidhe
|
नानाविधानि
nānāvidhāni
|
Accusative |
नानाविधम्
nānāvidham
|
नानाविधे
nānāvidhe
|
नानाविधानि
nānāvidhāni
|
Instrumental |
नानाविधेन
nānāvidhena
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधैः
nānāvidhaiḥ
|
Dative |
नानाविधाय
nānāvidhāya
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधेभ्यः
nānāvidhebhyaḥ
|
Ablative |
नानाविधात्
nānāvidhāt
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधेभ्यः
nānāvidhebhyaḥ
|
Genitive |
नानाविधस्य
nānāvidhasya
|
नानाविधयोः
nānāvidhayoḥ
|
नानाविधानाम्
nānāvidhānām
|
Locative |
नानाविधे
nānāvidhe
|
नानाविधयोः
nānāvidhayoḥ
|
नानाविधेषु
nānāvidheṣu
|