Sanskrit tools

Sanskrit declension


Declension of नानाविध nānāvidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाविधम् nānāvidham
नानाविधे nānāvidhe
नानाविधानि nānāvidhāni
Vocative नानाविध nānāvidha
नानाविधे nānāvidhe
नानाविधानि nānāvidhāni
Accusative नानाविधम् nānāvidham
नानाविधे nānāvidhe
नानाविधानि nānāvidhāni
Instrumental नानाविधेन nānāvidhena
नानाविधाभ्याम् nānāvidhābhyām
नानाविधैः nānāvidhaiḥ
Dative नानाविधाय nānāvidhāya
नानाविधाभ्याम् nānāvidhābhyām
नानाविधेभ्यः nānāvidhebhyaḥ
Ablative नानाविधात् nānāvidhāt
नानाविधाभ्याम् nānāvidhābhyām
नानाविधेभ्यः nānāvidhebhyaḥ
Genitive नानाविधस्य nānāvidhasya
नानाविधयोः nānāvidhayoḥ
नानाविधानाम् nānāvidhānām
Locative नानाविधे nānāvidhe
नानाविधयोः nānāvidhayoḥ
नानाविधेषु nānāvidheṣu