| Singular | Dual | Plural |
Nominativo |
नानाविधम्
nānāvidham
|
नानाविधे
nānāvidhe
|
नानाविधानि
nānāvidhāni
|
Vocativo |
नानाविध
nānāvidha
|
नानाविधे
nānāvidhe
|
नानाविधानि
nānāvidhāni
|
Acusativo |
नानाविधम्
nānāvidham
|
नानाविधे
nānāvidhe
|
नानाविधानि
nānāvidhāni
|
Instrumental |
नानाविधेन
nānāvidhena
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधैः
nānāvidhaiḥ
|
Dativo |
नानाविधाय
nānāvidhāya
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधेभ्यः
nānāvidhebhyaḥ
|
Ablativo |
नानाविधात्
nānāvidhāt
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधेभ्यः
nānāvidhebhyaḥ
|
Genitivo |
नानाविधस्य
nānāvidhasya
|
नानाविधयोः
nānāvidhayoḥ
|
नानाविधानाम्
nānāvidhānām
|
Locativo |
नानाविधे
nānāvidhe
|
नानाविधयोः
nānāvidhayoḥ
|
नानाविधेषु
nānāvidheṣu
|