| Singular | Dual | Plural |
Nominative |
नानावीर्यः
nānāvīryaḥ
|
नानावीर्यौ
nānāvīryau
|
नानावीर्याः
nānāvīryāḥ
|
Vocative |
नानावीर्य
nānāvīrya
|
नानावीर्यौ
nānāvīryau
|
नानावीर्याः
nānāvīryāḥ
|
Accusative |
नानावीर्यम्
nānāvīryam
|
नानावीर्यौ
nānāvīryau
|
नानावीर्यान्
nānāvīryān
|
Instrumental |
नानावीर्येण
nānāvīryeṇa
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्यैः
nānāvīryaiḥ
|
Dative |
नानावीर्याय
nānāvīryāya
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्येभ्यः
nānāvīryebhyaḥ
|
Ablative |
नानावीर्यात्
nānāvīryāt
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्येभ्यः
nānāvīryebhyaḥ
|
Genitive |
नानावीर्यस्य
nānāvīryasya
|
नानावीर्ययोः
nānāvīryayoḥ
|
नानावीर्याणाम्
nānāvīryāṇām
|
Locative |
नानावीर्ये
nānāvīrye
|
नानावीर्ययोः
nānāvīryayoḥ
|
नानावीर्येषु
nānāvīryeṣu
|