| Singular | Dual | Plural |
Nominativo |
नानावीर्यः
nānāvīryaḥ
|
नानावीर्यौ
nānāvīryau
|
नानावीर्याः
nānāvīryāḥ
|
Vocativo |
नानावीर्य
nānāvīrya
|
नानावीर्यौ
nānāvīryau
|
नानावीर्याः
nānāvīryāḥ
|
Acusativo |
नानावीर्यम्
nānāvīryam
|
नानावीर्यौ
nānāvīryau
|
नानावीर्यान्
nānāvīryān
|
Instrumental |
नानावीर्येण
nānāvīryeṇa
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्यैः
nānāvīryaiḥ
|
Dativo |
नानावीर्याय
nānāvīryāya
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्येभ्यः
nānāvīryebhyaḥ
|
Ablativo |
नानावीर्यात्
nānāvīryāt
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्येभ्यः
nānāvīryebhyaḥ
|
Genitivo |
नानावीर्यस्य
nānāvīryasya
|
नानावीर्ययोः
nānāvīryayoḥ
|
नानावीर्याणाम्
nānāvīryāṇām
|
Locativo |
नानावीर्ये
nānāvīrye
|
नानावीर्ययोः
nānāvīryayoḥ
|
नानावीर्येषु
nānāvīryeṣu
|