Sanskrit tools

Sanskrit declension


Declension of नानावीर्यता nānāvīryatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावीर्यता nānāvīryatā
नानावीर्यते nānāvīryate
नानावीर्यताः nānāvīryatāḥ
Vocative नानावीर्यते nānāvīryate
नानावीर्यते nānāvīryate
नानावीर्यताः nānāvīryatāḥ
Accusative नानावीर्यताम् nānāvīryatām
नानावीर्यते nānāvīryate
नानावीर्यताः nānāvīryatāḥ
Instrumental नानावीर्यतया nānāvīryatayā
नानावीर्यताभ्याम् nānāvīryatābhyām
नानावीर्यताभिः nānāvīryatābhiḥ
Dative नानावीर्यतायै nānāvīryatāyai
नानावीर्यताभ्याम् nānāvīryatābhyām
नानावीर्यताभ्यः nānāvīryatābhyaḥ
Ablative नानावीर्यतायाः nānāvīryatāyāḥ
नानावीर्यताभ्याम् nānāvīryatābhyām
नानावीर्यताभ्यः nānāvīryatābhyaḥ
Genitive नानावीर्यतायाः nānāvīryatāyāḥ
नानावीर्यतयोः nānāvīryatayoḥ
नानावीर्यतानाम् nānāvīryatānām
Locative नानावीर्यतायाम् nānāvīryatāyām
नानावीर्यतयोः nānāvīryatayoḥ
नानावीर्यतासु nānāvīryatāsu