| Singular | Dual | Plural |
Nominativo |
नानावीर्यता
nānāvīryatā
|
नानावीर्यते
nānāvīryate
|
नानावीर्यताः
nānāvīryatāḥ
|
Vocativo |
नानावीर्यते
nānāvīryate
|
नानावीर्यते
nānāvīryate
|
नानावीर्यताः
nānāvīryatāḥ
|
Acusativo |
नानावीर्यताम्
nānāvīryatām
|
नानावीर्यते
nānāvīryate
|
नानावीर्यताः
nānāvīryatāḥ
|
Instrumental |
नानावीर्यतया
nānāvīryatayā
|
नानावीर्यताभ्याम्
nānāvīryatābhyām
|
नानावीर्यताभिः
nānāvīryatābhiḥ
|
Dativo |
नानावीर्यतायै
nānāvīryatāyai
|
नानावीर्यताभ्याम्
nānāvīryatābhyām
|
नानावीर्यताभ्यः
nānāvīryatābhyaḥ
|
Ablativo |
नानावीर्यतायाः
nānāvīryatāyāḥ
|
नानावीर्यताभ्याम्
nānāvīryatābhyām
|
नानावीर्यताभ्यः
nānāvīryatābhyaḥ
|
Genitivo |
नानावीर्यतायाः
nānāvīryatāyāḥ
|
नानावीर्यतयोः
nānāvīryatayoḥ
|
नानावीर्यतानाम्
nānāvīryatānām
|
Locativo |
नानावीर्यतायाम्
nānāvīryatāyām
|
नानावीर्यतयोः
nānāvīryatayoḥ
|
नानावीर्यतासु
nānāvīryatāsu
|