Sanskrit tools

Sanskrit declension


Declension of नानावृक्षीय nānāvṛkṣīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावृक्षीयः nānāvṛkṣīyaḥ
नानावृक्षीयौ nānāvṛkṣīyau
नानावृक्षीयाः nānāvṛkṣīyāḥ
Vocative नानावृक्षीय nānāvṛkṣīya
नानावृक्षीयौ nānāvṛkṣīyau
नानावृक्षीयाः nānāvṛkṣīyāḥ
Accusative नानावृक्षीयम् nānāvṛkṣīyam
नानावृक्षीयौ nānāvṛkṣīyau
नानावृक्षीयान् nānāvṛkṣīyān
Instrumental नानावृक्षीयेण nānāvṛkṣīyeṇa
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयैः nānāvṛkṣīyaiḥ
Dative नानावृक्षीयाय nānāvṛkṣīyāya
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयेभ्यः nānāvṛkṣīyebhyaḥ
Ablative नानावृक्षीयात् nānāvṛkṣīyāt
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयेभ्यः nānāvṛkṣīyebhyaḥ
Genitive नानावृक्षीयस्य nānāvṛkṣīyasya
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयाणाम् nānāvṛkṣīyāṇām
Locative नानावृक्षीये nānāvṛkṣīye
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयेषु nānāvṛkṣīyeṣu