| Singular | Dual | Plural |
Nominativo |
नानावृक्षीयः
nānāvṛkṣīyaḥ
|
नानावृक्षीयौ
nānāvṛkṣīyau
|
नानावृक्षीयाः
nānāvṛkṣīyāḥ
|
Vocativo |
नानावृक्षीय
nānāvṛkṣīya
|
नानावृक्षीयौ
nānāvṛkṣīyau
|
नानावृक्षीयाः
nānāvṛkṣīyāḥ
|
Acusativo |
नानावृक्षीयम्
nānāvṛkṣīyam
|
नानावृक्षीयौ
nānāvṛkṣīyau
|
नानावृक्षीयान्
nānāvṛkṣīyān
|
Instrumental |
नानावृक्षीयेण
nānāvṛkṣīyeṇa
|
नानावृक्षीयाभ्याम्
nānāvṛkṣīyābhyām
|
नानावृक्षीयैः
nānāvṛkṣīyaiḥ
|
Dativo |
नानावृक्षीयाय
nānāvṛkṣīyāya
|
नानावृक्षीयाभ्याम्
nānāvṛkṣīyābhyām
|
नानावृक्षीयेभ्यः
nānāvṛkṣīyebhyaḥ
|
Ablativo |
नानावृक्षीयात्
nānāvṛkṣīyāt
|
नानावृक्षीयाभ्याम्
nānāvṛkṣīyābhyām
|
नानावृक्षीयेभ्यः
nānāvṛkṣīyebhyaḥ
|
Genitivo |
नानावृक्षीयस्य
nānāvṛkṣīyasya
|
नानावृक्षीययोः
nānāvṛkṣīyayoḥ
|
नानावृक्षीयाणाम्
nānāvṛkṣīyāṇām
|
Locativo |
नानावृक्षीये
nānāvṛkṣīye
|
नानावृक्षीययोः
nānāvṛkṣīyayoḥ
|
नानावृक्षीयेषु
nānāvṛkṣīyeṣu
|