Sanskrit tools

Sanskrit declension


Declension of नानावृक्षीया nānāvṛkṣīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावृक्षीया nānāvṛkṣīyā
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाः nānāvṛkṣīyāḥ
Vocative नानावृक्षीये nānāvṛkṣīye
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाः nānāvṛkṣīyāḥ
Accusative नानावृक्षीयाम् nānāvṛkṣīyām
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाः nānāvṛkṣīyāḥ
Instrumental नानावृक्षीयया nānāvṛkṣīyayā
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयाभिः nānāvṛkṣīyābhiḥ
Dative नानावृक्षीयायै nānāvṛkṣīyāyai
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयाभ्यः nānāvṛkṣīyābhyaḥ
Ablative नानावृक्षीयायाः nānāvṛkṣīyāyāḥ
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयाभ्यः nānāvṛkṣīyābhyaḥ
Genitive नानावृक्षीयायाः nānāvṛkṣīyāyāḥ
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयाणाम् nānāvṛkṣīyāṇām
Locative नानावृक्षीयायाम् nānāvṛkṣīyāyām
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयासु nānāvṛkṣīyāsu