| Singular | Dual | Plural |
Nominative |
नानावृक्षीया
nānāvṛkṣīyā
|
नानावृक्षीये
nānāvṛkṣīye
|
नानावृक्षीयाः
nānāvṛkṣīyāḥ
|
Vocative |
नानावृक्षीये
nānāvṛkṣīye
|
नानावृक्षीये
nānāvṛkṣīye
|
नानावृक्षीयाः
nānāvṛkṣīyāḥ
|
Accusative |
नानावृक्षीयाम्
nānāvṛkṣīyām
|
नानावृक्षीये
nānāvṛkṣīye
|
नानावृक्षीयाः
nānāvṛkṣīyāḥ
|
Instrumental |
नानावृक्षीयया
nānāvṛkṣīyayā
|
नानावृक्षीयाभ्याम्
nānāvṛkṣīyābhyām
|
नानावृक्षीयाभिः
nānāvṛkṣīyābhiḥ
|
Dative |
नानावृक्षीयायै
nānāvṛkṣīyāyai
|
नानावृक्षीयाभ्याम्
nānāvṛkṣīyābhyām
|
नानावृक्षीयाभ्यः
nānāvṛkṣīyābhyaḥ
|
Ablative |
नानावृक्षीयायाः
nānāvṛkṣīyāyāḥ
|
नानावृक्षीयाभ्याम्
nānāvṛkṣīyābhyām
|
नानावृक्षीयाभ्यः
nānāvṛkṣīyābhyaḥ
|
Genitive |
नानावृक्षीयायाः
nānāvṛkṣīyāyāḥ
|
नानावृक्षीययोः
nānāvṛkṣīyayoḥ
|
नानावृक्षीयाणाम्
nānāvṛkṣīyāṇām
|
Locative |
नानावृक्षीयायाम्
nānāvṛkṣīyāyām
|
नानावृक्षीययोः
nānāvṛkṣīyayoḥ
|
नानावृक्षीयासु
nānāvṛkṣīyāsu
|