Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानावृक्षीया nānāvṛkṣīyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानावृक्षीया nānāvṛkṣīyā
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाः nānāvṛkṣīyāḥ
Vocativo नानावृक्षीये nānāvṛkṣīye
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाः nānāvṛkṣīyāḥ
Acusativo नानावृक्षीयाम् nānāvṛkṣīyām
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाः nānāvṛkṣīyāḥ
Instrumental नानावृक्षीयया nānāvṛkṣīyayā
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयाभिः nānāvṛkṣīyābhiḥ
Dativo नानावृक्षीयायै nānāvṛkṣīyāyai
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयाभ्यः nānāvṛkṣīyābhyaḥ
Ablativo नानावृक्षीयायाः nānāvṛkṣīyāyāḥ
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयाभ्यः nānāvṛkṣīyābhyaḥ
Genitivo नानावृक्षीयायाः nānāvṛkṣīyāyāḥ
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयाणाम् nānāvṛkṣīyāṇām
Locativo नानावृक्षीयायाम् nānāvṛkṣīyāyām
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयासु nānāvṛkṣīyāsu