Sanskrit tools

Sanskrit declension


Declension of नानावृत्तमय nānāvṛttamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावृत्तमयम् nānāvṛttamayam
नानावृत्तमये nānāvṛttamaye
नानावृत्तमयानि nānāvṛttamayāni
Vocative नानावृत्तमय nānāvṛttamaya
नानावृत्तमये nānāvṛttamaye
नानावृत्तमयानि nānāvṛttamayāni
Accusative नानावृत्तमयम् nānāvṛttamayam
नानावृत्तमये nānāvṛttamaye
नानावृत्तमयानि nānāvṛttamayāni
Instrumental नानावृत्तमयेन nānāvṛttamayena
नानावृत्तमयाभ्याम् nānāvṛttamayābhyām
नानावृत्तमयैः nānāvṛttamayaiḥ
Dative नानावृत्तमयाय nānāvṛttamayāya
नानावृत्तमयाभ्याम् nānāvṛttamayābhyām
नानावृत्तमयेभ्यः nānāvṛttamayebhyaḥ
Ablative नानावृत्तमयात् nānāvṛttamayāt
नानावृत्तमयाभ्याम् nānāvṛttamayābhyām
नानावृत्तमयेभ्यः nānāvṛttamayebhyaḥ
Genitive नानावृत्तमयस्य nānāvṛttamayasya
नानावृत्तमययोः nānāvṛttamayayoḥ
नानावृत्तमयानाम् nānāvṛttamayānām
Locative नानावृत्तमये nānāvṛttamaye
नानावृत्तमययोः nānāvṛttamayayoḥ
नानावृत्तमयेषु nānāvṛttamayeṣu