| Singular | Dual | Plural |
Nominativo |
नानावृत्तमयम्
nānāvṛttamayam
|
नानावृत्तमये
nānāvṛttamaye
|
नानावृत्तमयानि
nānāvṛttamayāni
|
Vocativo |
नानावृत्तमय
nānāvṛttamaya
|
नानावृत्तमये
nānāvṛttamaye
|
नानावृत्तमयानि
nānāvṛttamayāni
|
Acusativo |
नानावृत्तमयम्
nānāvṛttamayam
|
नानावृत्तमये
nānāvṛttamaye
|
नानावृत्तमयानि
nānāvṛttamayāni
|
Instrumental |
नानावृत्तमयेन
nānāvṛttamayena
|
नानावृत्तमयाभ्याम्
nānāvṛttamayābhyām
|
नानावृत्तमयैः
nānāvṛttamayaiḥ
|
Dativo |
नानावृत्तमयाय
nānāvṛttamayāya
|
नानावृत्तमयाभ्याम्
nānāvṛttamayābhyām
|
नानावृत्तमयेभ्यः
nānāvṛttamayebhyaḥ
|
Ablativo |
नानावृत्तमयात्
nānāvṛttamayāt
|
नानावृत्तमयाभ्याम्
nānāvṛttamayābhyām
|
नानावृत्तमयेभ्यः
nānāvṛttamayebhyaḥ
|
Genitivo |
नानावृत्तमयस्य
nānāvṛttamayasya
|
नानावृत्तमययोः
nānāvṛttamayayoḥ
|
नानावृत्तमयानाम्
nānāvṛttamayānām
|
Locativo |
नानावृत्तमये
nānāvṛttamaye
|
नानावृत्तमययोः
nānāvṛttamayayoḥ
|
नानावृत्तमयेषु
nānāvṛttamayeṣu
|