Sanskrit tools

Sanskrit declension


Declension of नानावेषाकृतिमती nānāveṣākṛtimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानावेषाकृतिमती nānāveṣākṛtimatī
नानावेषाकृतिमत्यौ nānāveṣākṛtimatyau
नानावेषाकृतिमत्यः nānāveṣākṛtimatyaḥ
Vocative नानावेषाकृतिमति nānāveṣākṛtimati
नानावेषाकृतिमत्यौ nānāveṣākṛtimatyau
नानावेषाकृतिमत्यः nānāveṣākṛtimatyaḥ
Accusative नानावेषाकृतिमतीम् nānāveṣākṛtimatīm
नानावेषाकृतिमत्यौ nānāveṣākṛtimatyau
नानावेषाकृतिमतीः nānāveṣākṛtimatīḥ
Instrumental नानावेषाकृतिमत्या nānāveṣākṛtimatyā
नानावेषाकृतिमतीभ्याम् nānāveṣākṛtimatībhyām
नानावेषाकृतिमतीभिः nānāveṣākṛtimatībhiḥ
Dative नानावेषाकृतिमत्यै nānāveṣākṛtimatyai
नानावेषाकृतिमतीभ्याम् nānāveṣākṛtimatībhyām
नानावेषाकृतिमतीभ्यः nānāveṣākṛtimatībhyaḥ
Ablative नानावेषाकृतिमत्याः nānāveṣākṛtimatyāḥ
नानावेषाकृतिमतीभ्याम् nānāveṣākṛtimatībhyām
नानावेषाकृतिमतीभ्यः nānāveṣākṛtimatībhyaḥ
Genitive नानावेषाकृतिमत्याः nānāveṣākṛtimatyāḥ
नानावेषाकृतिमत्योः nānāveṣākṛtimatyoḥ
नानावेषाकृतिमतीनाम् nānāveṣākṛtimatīnām
Locative नानावेषाकृतिमत्याम् nānāveṣākṛtimatyām
नानावेषाकृतिमत्योः nānāveṣākṛtimatyoḥ
नानावेषाकृतिमतीषु nānāveṣākṛtimatīṣu