| Singular | Dual | Plural |
Nominative |
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमत्यौ
nānāveṣākṛtimatyau
|
नानावेषाकृतिमत्यः
nānāveṣākṛtimatyaḥ
|
Vocative |
नानावेषाकृतिमति
nānāveṣākṛtimati
|
नानावेषाकृतिमत्यौ
nānāveṣākṛtimatyau
|
नानावेषाकृतिमत्यः
nānāveṣākṛtimatyaḥ
|
Accusative |
नानावेषाकृतिमतीम्
nānāveṣākṛtimatīm
|
नानावेषाकृतिमत्यौ
nānāveṣākṛtimatyau
|
नानावेषाकृतिमतीः
nānāveṣākṛtimatīḥ
|
Instrumental |
नानावेषाकृतिमत्या
nānāveṣākṛtimatyā
|
नानावेषाकृतिमतीभ्याम्
nānāveṣākṛtimatībhyām
|
नानावेषाकृतिमतीभिः
nānāveṣākṛtimatībhiḥ
|
Dative |
नानावेषाकृतिमत्यै
nānāveṣākṛtimatyai
|
नानावेषाकृतिमतीभ्याम्
nānāveṣākṛtimatībhyām
|
नानावेषाकृतिमतीभ्यः
nānāveṣākṛtimatībhyaḥ
|
Ablative |
नानावेषाकृतिमत्याः
nānāveṣākṛtimatyāḥ
|
नानावेषाकृतिमतीभ्याम्
nānāveṣākṛtimatībhyām
|
नानावेषाकृतिमतीभ्यः
nānāveṣākṛtimatībhyaḥ
|
Genitive |
नानावेषाकृतिमत्याः
nānāveṣākṛtimatyāḥ
|
नानावेषाकृतिमत्योः
nānāveṣākṛtimatyoḥ
|
नानावेषाकृतिमतीनाम्
nānāveṣākṛtimatīnām
|
Locative |
नानावेषाकृतिमत्याम्
nānāveṣākṛtimatyām
|
नानावेषाकृतिमत्योः
nānāveṣākṛtimatyoḥ
|
नानावेषाकृतिमतीषु
nānāveṣākṛtimatīṣu
|