Sanskrit tools

Sanskrit declension


Declension of नानावेषाकृतिमत् nānāveṣākṛtimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नानावेषाकृतिमत् nānāveṣākṛtimat
नानावेषाकृतिमती nānāveṣākṛtimatī
नानावेषाकृतिमन्ति nānāveṣākṛtimanti
Vocative नानावेषाकृतिमत् nānāveṣākṛtimat
नानावेषाकृतिमती nānāveṣākṛtimatī
नानावेषाकृतिमन्ति nānāveṣākṛtimanti
Accusative नानावेषाकृतिमत् nānāveṣākṛtimat
नानावेषाकृतिमती nānāveṣākṛtimatī
नानावेषाकृतिमन्ति nānāveṣākṛtimanti
Instrumental नानावेषाकृतिमता nānāveṣākṛtimatā
नानावेषाकृतिमद्भ्याम् nānāveṣākṛtimadbhyām
नानावेषाकृतिमद्भिः nānāveṣākṛtimadbhiḥ
Dative नानावेषाकृतिमते nānāveṣākṛtimate
नानावेषाकृतिमद्भ्याम् nānāveṣākṛtimadbhyām
नानावेषाकृतिमद्भ्यः nānāveṣākṛtimadbhyaḥ
Ablative नानावेषाकृतिमतः nānāveṣākṛtimataḥ
नानावेषाकृतिमद्भ्याम् nānāveṣākṛtimadbhyām
नानावेषाकृतिमद्भ्यः nānāveṣākṛtimadbhyaḥ
Genitive नानावेषाकृतिमतः nānāveṣākṛtimataḥ
नानावेषाकृतिमतोः nānāveṣākṛtimatoḥ
नानावेषाकृतिमताम् nānāveṣākṛtimatām
Locative नानावेषाकृतिमति nānāveṣākṛtimati
नानावेषाकृतिमतोः nānāveṣākṛtimatoḥ
नानावेषाकृतिमत्सु nānāveṣākṛtimatsu