| Singular | Dual | Plural |
Nominative |
नानावेषाकृतिमत्
nānāveṣākṛtimat
|
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमन्ति
nānāveṣākṛtimanti
|
Vocative |
नानावेषाकृतिमत्
nānāveṣākṛtimat
|
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमन्ति
nānāveṣākṛtimanti
|
Accusative |
नानावेषाकृतिमत्
nānāveṣākṛtimat
|
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमन्ति
nānāveṣākṛtimanti
|
Instrumental |
नानावेषाकृतिमता
nānāveṣākṛtimatā
|
नानावेषाकृतिमद्भ्याम्
nānāveṣākṛtimadbhyām
|
नानावेषाकृतिमद्भिः
nānāveṣākṛtimadbhiḥ
|
Dative |
नानावेषाकृतिमते
nānāveṣākṛtimate
|
नानावेषाकृतिमद्भ्याम्
nānāveṣākṛtimadbhyām
|
नानावेषाकृतिमद्भ्यः
nānāveṣākṛtimadbhyaḥ
|
Ablative |
नानावेषाकृतिमतः
nānāveṣākṛtimataḥ
|
नानावेषाकृतिमद्भ्याम्
nānāveṣākṛtimadbhyām
|
नानावेषाकृतिमद्भ्यः
nānāveṣākṛtimadbhyaḥ
|
Genitive |
नानावेषाकृतिमतः
nānāveṣākṛtimataḥ
|
नानावेषाकृतिमतोः
nānāveṣākṛtimatoḥ
|
नानावेषाकृतिमताम्
nānāveṣākṛtimatām
|
Locative |
नानावेषाकृतिमति
nānāveṣākṛtimati
|
नानावेषाकृतिमतोः
nānāveṣākṛtimatoḥ
|
नानावेषाकृतिमत्सु
nānāveṣākṛtimatsu
|