| Singular | Dual | Plural |
Nominativo |
नानावेषाकृतिमत्
nānāveṣākṛtimat
|
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमन्ति
nānāveṣākṛtimanti
|
Vocativo |
नानावेषाकृतिमत्
nānāveṣākṛtimat
|
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमन्ति
nānāveṣākṛtimanti
|
Acusativo |
नानावेषाकृतिमत्
nānāveṣākṛtimat
|
नानावेषाकृतिमती
nānāveṣākṛtimatī
|
नानावेषाकृतिमन्ति
nānāveṣākṛtimanti
|
Instrumental |
नानावेषाकृतिमता
nānāveṣākṛtimatā
|
नानावेषाकृतिमद्भ्याम्
nānāveṣākṛtimadbhyām
|
नानावेषाकृतिमद्भिः
nānāveṣākṛtimadbhiḥ
|
Dativo |
नानावेषाकृतिमते
nānāveṣākṛtimate
|
नानावेषाकृतिमद्भ्याम्
nānāveṣākṛtimadbhyām
|
नानावेषाकृतिमद्भ्यः
nānāveṣākṛtimadbhyaḥ
|
Ablativo |
नानावेषाकृतिमतः
nānāveṣākṛtimataḥ
|
नानावेषाकृतिमद्भ्याम्
nānāveṣākṛtimadbhyām
|
नानावेषाकृतिमद्भ्यः
nānāveṣākṛtimadbhyaḥ
|
Genitivo |
नानावेषाकृतिमतः
nānāveṣākṛtimataḥ
|
नानावेषाकृतिमतोः
nānāveṣākṛtimatoḥ
|
नानावेषाकृतिमताम्
nānāveṣākṛtimatām
|
Locativo |
नानावेषाकृतिमति
nānāveṣākṛtimati
|
नानावेषाकृतिमतोः
nānāveṣākṛtimatoḥ
|
नानावेषाकृतिमत्सु
nānāveṣākṛtimatsu
|