Sanskrit tools

Sanskrit declension


Declension of नानासंवासिक nānāsaṁvāsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासंवासिकः nānāsaṁvāsikaḥ
नानासंवासिकौ nānāsaṁvāsikau
नानासंवासिकाः nānāsaṁvāsikāḥ
Vocative नानासंवासिक nānāsaṁvāsika
नानासंवासिकौ nānāsaṁvāsikau
नानासंवासिकाः nānāsaṁvāsikāḥ
Accusative नानासंवासिकम् nānāsaṁvāsikam
नानासंवासिकौ nānāsaṁvāsikau
नानासंवासिकान् nānāsaṁvāsikān
Instrumental नानासंवासिकेन nānāsaṁvāsikena
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकैः nānāsaṁvāsikaiḥ
Dative नानासंवासिकाय nānāsaṁvāsikāya
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकेभ्यः nānāsaṁvāsikebhyaḥ
Ablative नानासंवासिकात् nānāsaṁvāsikāt
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकेभ्यः nānāsaṁvāsikebhyaḥ
Genitive नानासंवासिकस्य nānāsaṁvāsikasya
नानासंवासिकयोः nānāsaṁvāsikayoḥ
नानासंवासिकानाम् nānāsaṁvāsikānām
Locative नानासंवासिके nānāsaṁvāsike
नानासंवासिकयोः nānāsaṁvāsikayoḥ
नानासंवासिकेषु nānāsaṁvāsikeṣu