| Singular | Dual | Plural |
Nominativo |
नानासंवासिकः
nānāsaṁvāsikaḥ
|
नानासंवासिकौ
nānāsaṁvāsikau
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Vocativo |
नानासंवासिक
nānāsaṁvāsika
|
नानासंवासिकौ
nānāsaṁvāsikau
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Acusativo |
नानासंवासिकम्
nānāsaṁvāsikam
|
नानासंवासिकौ
nānāsaṁvāsikau
|
नानासंवासिकान्
nānāsaṁvāsikān
|
Instrumental |
नानासंवासिकेन
nānāsaṁvāsikena
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकैः
nānāsaṁvāsikaiḥ
|
Dativo |
नानासंवासिकाय
nānāsaṁvāsikāya
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकेभ्यः
nānāsaṁvāsikebhyaḥ
|
Ablativo |
नानासंवासिकात्
nānāsaṁvāsikāt
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकेभ्यः
nānāsaṁvāsikebhyaḥ
|
Genitivo |
नानासंवासिकस्य
nānāsaṁvāsikasya
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकानाम्
nānāsaṁvāsikānām
|
Locativo |
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकेषु
nānāsaṁvāsikeṣu
|