| Singular | Dual | Plural |
Nominative |
नानासंवासिका
nānāsaṁvāsikā
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Vocative |
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Accusative |
नानासंवासिकाम्
nānāsaṁvāsikām
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Instrumental |
नानासंवासिकया
nānāsaṁvāsikayā
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकाभिः
nānāsaṁvāsikābhiḥ
|
Dative |
नानासंवासिकायै
nānāsaṁvāsikāyai
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकाभ्यः
nānāsaṁvāsikābhyaḥ
|
Ablative |
नानासंवासिकायाः
nānāsaṁvāsikāyāḥ
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकाभ्यः
nānāsaṁvāsikābhyaḥ
|
Genitive |
नानासंवासिकायाः
nānāsaṁvāsikāyāḥ
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकानाम्
nānāsaṁvāsikānām
|
Locative |
नानासंवासिकायाम्
nānāsaṁvāsikāyām
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकासु
nānāsaṁvāsikāsu
|