Sanskrit tools

Sanskrit declension


Declension of नानासंवासिका nānāsaṁvāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासंवासिका nānāsaṁvāsikā
नानासंवासिके nānāsaṁvāsike
नानासंवासिकाः nānāsaṁvāsikāḥ
Vocative नानासंवासिके nānāsaṁvāsike
नानासंवासिके nānāsaṁvāsike
नानासंवासिकाः nānāsaṁvāsikāḥ
Accusative नानासंवासिकाम् nānāsaṁvāsikām
नानासंवासिके nānāsaṁvāsike
नानासंवासिकाः nānāsaṁvāsikāḥ
Instrumental नानासंवासिकया nānāsaṁvāsikayā
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकाभिः nānāsaṁvāsikābhiḥ
Dative नानासंवासिकायै nānāsaṁvāsikāyai
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकाभ्यः nānāsaṁvāsikābhyaḥ
Ablative नानासंवासिकायाः nānāsaṁvāsikāyāḥ
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकाभ्यः nānāsaṁvāsikābhyaḥ
Genitive नानासंवासिकायाः nānāsaṁvāsikāyāḥ
नानासंवासिकयोः nānāsaṁvāsikayoḥ
नानासंवासिकानाम् nānāsaṁvāsikānām
Locative नानासंवासिकायाम् nānāsaṁvāsikāyām
नानासंवासिकयोः nānāsaṁvāsikayoḥ
नानासंवासिकासु nānāsaṁvāsikāsu