| Singular | Dual | Plural |
Nominativo |
नानासंवासिका
nānāsaṁvāsikā
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Vocativo |
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Acusativo |
नानासंवासिकाम्
nānāsaṁvāsikām
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकाः
nānāsaṁvāsikāḥ
|
Instrumental |
नानासंवासिकया
nānāsaṁvāsikayā
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकाभिः
nānāsaṁvāsikābhiḥ
|
Dativo |
नानासंवासिकायै
nānāsaṁvāsikāyai
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकाभ्यः
nānāsaṁvāsikābhyaḥ
|
Ablativo |
नानासंवासिकायाः
nānāsaṁvāsikāyāḥ
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकाभ्यः
nānāsaṁvāsikābhyaḥ
|
Genitivo |
नानासंवासिकायाः
nānāsaṁvāsikāyāḥ
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकानाम्
nānāsaṁvāsikānām
|
Locativo |
नानासंवासिकायाम्
nānāsaṁvāsikāyām
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकासु
nānāsaṁvāsikāsu
|