Sanskrit tools

Sanskrit declension


Declension of नानासमुत्थाना nānāsamutthānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासमुत्थाना nānāsamutthānā
नानासमुत्थाने nānāsamutthāne
नानासमुत्थानाः nānāsamutthānāḥ
Vocative नानासमुत्थाने nānāsamutthāne
नानासमुत्थाने nānāsamutthāne
नानासमुत्थानाः nānāsamutthānāḥ
Accusative नानासमुत्थानाम् nānāsamutthānām
नानासमुत्थाने nānāsamutthāne
नानासमुत्थानाः nānāsamutthānāḥ
Instrumental नानासमुत्थानया nānāsamutthānayā
नानासमुत्थानाभ्याम् nānāsamutthānābhyām
नानासमुत्थानाभिः nānāsamutthānābhiḥ
Dative नानासमुत्थानायै nānāsamutthānāyai
नानासमुत्थानाभ्याम् nānāsamutthānābhyām
नानासमुत्थानाभ्यः nānāsamutthānābhyaḥ
Ablative नानासमुत्थानायाः nānāsamutthānāyāḥ
नानासमुत्थानाभ्याम् nānāsamutthānābhyām
नानासमुत्थानाभ्यः nānāsamutthānābhyaḥ
Genitive नानासमुत्थानायाः nānāsamutthānāyāḥ
नानासमुत्थानयोः nānāsamutthānayoḥ
नानासमुत्थानानाम् nānāsamutthānānām
Locative नानासमुत्थानायाम् nānāsamutthānāyām
नानासमुत्थानयोः nānāsamutthānayoḥ
नानासमुत्थानासु nānāsamutthānāsu