| Singular | Dual | Plural |
Nominativo |
नानासमुत्थाना
nānāsamutthānā
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानाः
nānāsamutthānāḥ
|
Vocativo |
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानाः
nānāsamutthānāḥ
|
Acusativo |
नानासमुत्थानाम्
nānāsamutthānām
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानाः
nānāsamutthānāḥ
|
Instrumental |
नानासमुत्थानया
nānāsamutthānayā
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानाभिः
nānāsamutthānābhiḥ
|
Dativo |
नानासमुत्थानायै
nānāsamutthānāyai
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानाभ्यः
nānāsamutthānābhyaḥ
|
Ablativo |
नानासमुत्थानायाः
nānāsamutthānāyāḥ
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानाभ्यः
nānāsamutthānābhyaḥ
|
Genitivo |
नानासमुत्थानायाः
nānāsamutthānāyāḥ
|
नानासमुत्थानयोः
nānāsamutthānayoḥ
|
नानासमुत्थानानाम्
nānāsamutthānānām
|
Locativo |
नानासमुत्थानायाम्
nānāsamutthānāyām
|
नानासमुत्थानयोः
nānāsamutthānayoḥ
|
नानासमुत्थानासु
nānāsamutthānāsu
|