| Singular | Dual | Plural |
Nominative |
नानासमुत्थानम्
nānāsamutthānam
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानानि
nānāsamutthānāni
|
Vocative |
नानासमुत्थान
nānāsamutthāna
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानानि
nānāsamutthānāni
|
Accusative |
नानासमुत्थानम्
nānāsamutthānam
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानानि
nānāsamutthānāni
|
Instrumental |
नानासमुत्थानेन
nānāsamutthānena
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानैः
nānāsamutthānaiḥ
|
Dative |
नानासमुत्थानाय
nānāsamutthānāya
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानेभ्यः
nānāsamutthānebhyaḥ
|
Ablative |
नानासमुत्थानात्
nānāsamutthānāt
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानेभ्यः
nānāsamutthānebhyaḥ
|
Genitive |
नानासमुत्थानस्य
nānāsamutthānasya
|
नानासमुत्थानयोः
nānāsamutthānayoḥ
|
नानासमुत्थानानाम्
nānāsamutthānānām
|
Locative |
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानयोः
nānāsamutthānayoḥ
|
नानासमुत्थानेषु
nānāsamutthāneṣu
|