| Singular | Dual | Plural |
Nominativo |
नानासमुत्थानम्
nānāsamutthānam
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानानि
nānāsamutthānāni
|
Vocativo |
नानासमुत्थान
nānāsamutthāna
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानानि
nānāsamutthānāni
|
Acusativo |
नानासमुत्थानम्
nānāsamutthānam
|
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानानि
nānāsamutthānāni
|
Instrumental |
नानासमुत्थानेन
nānāsamutthānena
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानैः
nānāsamutthānaiḥ
|
Dativo |
नानासमुत्थानाय
nānāsamutthānāya
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानेभ्यः
nānāsamutthānebhyaḥ
|
Ablativo |
नानासमुत्थानात्
nānāsamutthānāt
|
नानासमुत्थानाभ्याम्
nānāsamutthānābhyām
|
नानासमुत्थानेभ्यः
nānāsamutthānebhyaḥ
|
Genitivo |
नानासमुत्थानस्य
nānāsamutthānasya
|
नानासमुत्थानयोः
nānāsamutthānayoḥ
|
नानासमुत्थानानाम्
nānāsamutthānānām
|
Locativo |
नानासमुत्थाने
nānāsamutthāne
|
नानासमुत्थानयोः
nānāsamutthānayoḥ
|
नानासमुत्थानेषु
nānāsamutthāneṣu
|