Sanskrit tools

Sanskrit declension


Declension of नानास्त्री nānāstrī, f.

Reference(s): Müller p. 108, §228 - .
To learn more, see Irregular nouns ending with vowel in our online grammar.
SingularDualPlural
Nominative नानास्त्री nānāstrī
नानास्त्रियौ nānāstriyau
नानास्त्रियः nānāstriyaḥ
Vocative नानास्त्रि nānāstri
नानास्त्रियौ nānāstriyau
नानास्त्रियः nānāstriyaḥ
Accusative नानास्त्रीम् nānāstrīm
नानास्त्रियम् nānāstriyam
नानास्त्रियौ nānāstriyau
नानास्त्रीः nānāstrīḥ
नानास्त्रियः nānāstriyaḥ
Instrumental नानास्त्रिया nānāstriyā
नानास्त्रीभ्याम् nānāstrībhyām
नानास्त्रीभिः nānāstrībhiḥ
Dative नानास्त्रियै nānāstriyai
नानास्त्रीभ्याम् nānāstrībhyām
नानास्त्रीभ्यः nānāstrībhyaḥ
Ablative नानास्त्रियाः nānāstriyāḥ
नानास्त्रीभ्याम् nānāstrībhyām
नानास्त्रीभ्यः nānāstrībhyaḥ
Genitive नानास्त्रियाः nānāstriyāḥ
नानास्त्रियोः nānāstriyoḥ
नानास्त्रीणाम् nānāstrīṇām
Locative नानास्त्रियाम् nānāstriyām
नानास्त्रियोः nānāstriyoḥ
नानास्त्रीषु nānāstrīṣu