Singular | Dual | Plural | |
Nominative |
नानास्त्री
nānāstrī |
नानास्त्रियौ
nānāstriyau |
नानास्त्रियः
nānāstriyaḥ |
Vocative |
नानास्त्रि
nānāstri |
नानास्त्रियौ
nānāstriyau |
नानास्त्रियः
nānāstriyaḥ |
Accusative |
नानास्त्रीम्
nānāstrīm नानास्त्रियम् nānāstriyam |
नानास्त्रियौ
nānāstriyau |
नानास्त्रीः
nānāstrīḥ नानास्त्रियः nānāstriyaḥ |
Instrumental |
नानास्त्रिया
nānāstriyā |
नानास्त्रीभ्याम्
nānāstrībhyām |
नानास्त्रीभिः
nānāstrībhiḥ |
Dative |
नानास्त्रियै
nānāstriyai |
नानास्त्रीभ्याम्
nānāstrībhyām |
नानास्त्रीभ्यः
nānāstrībhyaḥ |
Ablative |
नानास्त्रियाः
nānāstriyāḥ |
नानास्त्रीभ्याम्
nānāstrībhyām |
नानास्त्रीभ्यः
nānāstrībhyaḥ |
Genitive |
नानास्त्रियाः
nānāstriyāḥ |
नानास्त्रियोः
nānāstriyoḥ |
नानास्त्रीणाम्
nānāstrīṇām |
Locative |
नानास्त्रियाम्
nānāstriyām |
नानास्त्रियोः
nānāstriyoḥ |
नानास्त्रीषु
nānāstrīṣu |