Sanskrit tools

Sanskrit declension


Declension of नानौषधपरिच्छेद nānauṣadhapariccheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानौषधपरिच्छेदः nānauṣadhaparicchedaḥ
नानौषधपरिच्छेदौ nānauṣadhaparicchedau
नानौषधपरिच्छेदाः nānauṣadhaparicchedāḥ
Vocative नानौषधपरिच्छेद nānauṣadhapariccheda
नानौषधपरिच्छेदौ nānauṣadhaparicchedau
नानौषधपरिच्छेदाः nānauṣadhaparicchedāḥ
Accusative नानौषधपरिच्छेदम् nānauṣadhaparicchedam
नानौषधपरिच्छेदौ nānauṣadhaparicchedau
नानौषधपरिच्छेदान् nānauṣadhaparicchedān
Instrumental नानौषधपरिच्छेदेन nānauṣadhaparicchedena
नानौषधपरिच्छेदाभ्याम् nānauṣadhaparicchedābhyām
नानौषधपरिच्छेदैः nānauṣadhaparicchedaiḥ
Dative नानौषधपरिच्छेदाय nānauṣadhaparicchedāya
नानौषधपरिच्छेदाभ्याम् nānauṣadhaparicchedābhyām
नानौषधपरिच्छेदेभ्यः nānauṣadhaparicchedebhyaḥ
Ablative नानौषधपरिच्छेदात् nānauṣadhaparicchedāt
नानौषधपरिच्छेदाभ्याम् nānauṣadhaparicchedābhyām
नानौषधपरिच्छेदेभ्यः nānauṣadhaparicchedebhyaḥ
Genitive नानौषधपरिच्छेदस्य nānauṣadhaparicchedasya
नानौषधपरिच्छेदयोः nānauṣadhaparicchedayoḥ
नानौषधपरिच्छेदानाम् nānauṣadhaparicchedānām
Locative नानौषधपरिच्छेदे nānauṣadhaparicchede
नानौषधपरिच्छेदयोः nānauṣadhaparicchedayoḥ
नानौषधपरिच्छेदेषु nānauṣadhaparicchedeṣu