| Singular | Dual | Plural |
Nominativo |
नानौषधपरिच्छेदः
nānauṣadhaparicchedaḥ
|
नानौषधपरिच्छेदौ
nānauṣadhaparicchedau
|
नानौषधपरिच्छेदाः
nānauṣadhaparicchedāḥ
|
Vocativo |
नानौषधपरिच्छेद
nānauṣadhapariccheda
|
नानौषधपरिच्छेदौ
nānauṣadhaparicchedau
|
नानौषधपरिच्छेदाः
nānauṣadhaparicchedāḥ
|
Acusativo |
नानौषधपरिच्छेदम्
nānauṣadhaparicchedam
|
नानौषधपरिच्छेदौ
nānauṣadhaparicchedau
|
नानौषधपरिच्छेदान्
nānauṣadhaparicchedān
|
Instrumental |
नानौषधपरिच्छेदेन
nānauṣadhaparicchedena
|
नानौषधपरिच्छेदाभ्याम्
nānauṣadhaparicchedābhyām
|
नानौषधपरिच्छेदैः
nānauṣadhaparicchedaiḥ
|
Dativo |
नानौषधपरिच्छेदाय
nānauṣadhaparicchedāya
|
नानौषधपरिच्छेदाभ्याम्
nānauṣadhaparicchedābhyām
|
नानौषधपरिच्छेदेभ्यः
nānauṣadhaparicchedebhyaḥ
|
Ablativo |
नानौषधपरिच्छेदात्
nānauṣadhaparicchedāt
|
नानौषधपरिच्छेदाभ्याम्
nānauṣadhaparicchedābhyām
|
नानौषधपरिच्छेदेभ्यः
nānauṣadhaparicchedebhyaḥ
|
Genitivo |
नानौषधपरिच्छेदस्य
nānauṣadhaparicchedasya
|
नानौषधपरिच्छेदयोः
nānauṣadhaparicchedayoḥ
|
नानौषधपरिच्छेदानाम्
nānauṣadhaparicchedānām
|
Locativo |
नानौषधपरिच्छेदे
nānauṣadhaparicchede
|
नानौषधपरिच्छेदयोः
nānauṣadhaparicchedayoḥ
|
नानौषधपरिच्छेदेषु
nānauṣadhaparicchedeṣu
|