Sanskrit tools

Sanskrit declension


Declension of नानौषधविधि nānauṣadhavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानौषधविधिः nānauṣadhavidhiḥ
नानौषधविधी nānauṣadhavidhī
नानौषधविधयः nānauṣadhavidhayaḥ
Vocative नानौषधविधे nānauṣadhavidhe
नानौषधविधी nānauṣadhavidhī
नानौषधविधयः nānauṣadhavidhayaḥ
Accusative नानौषधविधिम् nānauṣadhavidhim
नानौषधविधी nānauṣadhavidhī
नानौषधविधीन् nānauṣadhavidhīn
Instrumental नानौषधविधिना nānauṣadhavidhinā
नानौषधविधिभ्याम् nānauṣadhavidhibhyām
नानौषधविधिभिः nānauṣadhavidhibhiḥ
Dative नानौषधविधये nānauṣadhavidhaye
नानौषधविधिभ्याम् nānauṣadhavidhibhyām
नानौषधविधिभ्यः nānauṣadhavidhibhyaḥ
Ablative नानौषधविधेः nānauṣadhavidheḥ
नानौषधविधिभ्याम् nānauṣadhavidhibhyām
नानौषधविधिभ्यः nānauṣadhavidhibhyaḥ
Genitive नानौषधविधेः nānauṣadhavidheḥ
नानौषधविध्योः nānauṣadhavidhyoḥ
नानौषधविधीनाम् nānauṣadhavidhīnām
Locative नानौषधविधौ nānauṣadhavidhau
नानौषधविध्योः nānauṣadhavidhyoḥ
नानौषधविधिषु nānauṣadhavidhiṣu