| Singular | Dual | Plural |
Nominative |
नानौषधविधिः
nānauṣadhavidhiḥ
|
नानौषधविधी
nānauṣadhavidhī
|
नानौषधविधयः
nānauṣadhavidhayaḥ
|
Vocative |
नानौषधविधे
nānauṣadhavidhe
|
नानौषधविधी
nānauṣadhavidhī
|
नानौषधविधयः
nānauṣadhavidhayaḥ
|
Accusative |
नानौषधविधिम्
nānauṣadhavidhim
|
नानौषधविधी
nānauṣadhavidhī
|
नानौषधविधीन्
nānauṣadhavidhīn
|
Instrumental |
नानौषधविधिना
nānauṣadhavidhinā
|
नानौषधविधिभ्याम्
nānauṣadhavidhibhyām
|
नानौषधविधिभिः
nānauṣadhavidhibhiḥ
|
Dative |
नानौषधविधये
nānauṣadhavidhaye
|
नानौषधविधिभ्याम्
nānauṣadhavidhibhyām
|
नानौषधविधिभ्यः
nānauṣadhavidhibhyaḥ
|
Ablative |
नानौषधविधेः
nānauṣadhavidheḥ
|
नानौषधविधिभ्याम्
nānauṣadhavidhibhyām
|
नानौषधविधिभ्यः
nānauṣadhavidhibhyaḥ
|
Genitive |
नानौषधविधेः
nānauṣadhavidheḥ
|
नानौषधविध्योः
nānauṣadhavidhyoḥ
|
नानौषधविधीनाम्
nānauṣadhavidhīnām
|
Locative |
नानौषधविधौ
nānauṣadhavidhau
|
नानौषधविध्योः
nānauṣadhavidhyoḥ
|
नानौषधविधिषु
nānauṣadhavidhiṣu
|