| Singular | Dual | Plural |
Nominativo |
नानौषधविधिः
nānauṣadhavidhiḥ
|
नानौषधविधी
nānauṣadhavidhī
|
नानौषधविधयः
nānauṣadhavidhayaḥ
|
Vocativo |
नानौषधविधे
nānauṣadhavidhe
|
नानौषधविधी
nānauṣadhavidhī
|
नानौषधविधयः
nānauṣadhavidhayaḥ
|
Acusativo |
नानौषधविधिम्
nānauṣadhavidhim
|
नानौषधविधी
nānauṣadhavidhī
|
नानौषधविधीन्
nānauṣadhavidhīn
|
Instrumental |
नानौषधविधिना
nānauṣadhavidhinā
|
नानौषधविधिभ्याम्
nānauṣadhavidhibhyām
|
नानौषधविधिभिः
nānauṣadhavidhibhiḥ
|
Dativo |
नानौषधविधये
nānauṣadhavidhaye
|
नानौषधविधिभ्याम्
nānauṣadhavidhibhyām
|
नानौषधविधिभ्यः
nānauṣadhavidhibhyaḥ
|
Ablativo |
नानौषधविधेः
nānauṣadhavidheḥ
|
नानौषधविधिभ्याम्
nānauṣadhavidhibhyām
|
नानौषधविधिभ्यः
nānauṣadhavidhibhyaḥ
|
Genitivo |
नानौषधविधेः
nānauṣadhavidheḥ
|
नानौषधविध्योः
nānauṣadhavidhyoḥ
|
नानौषधविधीनाम्
nānauṣadhavidhīnām
|
Locativo |
नानौषधविधौ
nānauṣadhavidhau
|
नानौषधविध्योः
nānauṣadhavidhyoḥ
|
नानौषधविधिषु
nānauṣadhavidhiṣu
|