Sanskrit tools

Sanskrit declension


Declension of नान्दी nāndī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नान्दी nāndī
नान्द्यौ nāndyau
नान्द्यः nāndyaḥ
Vocative नान्दि nāndi
नान्द्यौ nāndyau
नान्द्यः nāndyaḥ
Accusative नान्दीम् nāndīm
नान्द्यौ nāndyau
नान्दीः nāndīḥ
Instrumental नान्द्या nāndyā
नान्दीभ्याम् nāndībhyām
नान्दीभिः nāndībhiḥ
Dative नान्द्यै nāndyai
नान्दीभ्याम् nāndībhyām
नान्दीभ्यः nāndībhyaḥ
Ablative नान्द्याः nāndyāḥ
नान्दीभ्याम् nāndībhyām
नान्दीभ्यः nāndībhyaḥ
Genitive नान्द्याः nāndyāḥ
नान्द्योः nāndyoḥ
नान्दीनाम् nāndīnām
Locative नान्द्याम् nāndyām
नान्द्योः nāndyoḥ
नान्दीषु nāndīṣu