Singular | Dual | Plural | |
Nominative |
नान्दी
nāndī |
नान्द्यौ
nāndyau |
नान्द्यः
nāndyaḥ |
Vocative |
नान्दि
nāndi |
नान्द्यौ
nāndyau |
नान्द्यः
nāndyaḥ |
Accusative |
नान्दीम्
nāndīm |
नान्द्यौ
nāndyau |
नान्दीः
nāndīḥ |
Instrumental |
नान्द्या
nāndyā |
नान्दीभ्याम्
nāndībhyām |
नान्दीभिः
nāndībhiḥ |
Dative |
नान्द्यै
nāndyai |
नान्दीभ्याम्
nāndībhyām |
नान्दीभ्यः
nāndībhyaḥ |
Ablative |
नान्द्याः
nāndyāḥ |
नान्दीभ्याम्
nāndībhyām |
नान्दीभ्यः
nāndībhyaḥ |
Genitive |
नान्द्याः
nāndyāḥ |
नान्द्योः
nāndyoḥ |
नान्दीनाम्
nāndīnām |
Locative |
नान्द्याम्
nāndyām |
नान्द्योः
nāndyoḥ |
नान्दीषु
nāndīṣu |