| Singular | Dual | Plural |
Nominative |
नान्दीकरः
nāndīkaraḥ
|
नान्दीकरौ
nāndīkarau
|
नान्दीकराः
nāndīkarāḥ
|
Vocative |
नान्दीकर
nāndīkara
|
नान्दीकरौ
nāndīkarau
|
नान्दीकराः
nāndīkarāḥ
|
Accusative |
नान्दीकरम्
nāndīkaram
|
नान्दीकरौ
nāndīkarau
|
नान्दीकरान्
nāndīkarān
|
Instrumental |
नान्दीकरेण
nāndīkareṇa
|
नान्दीकराभ्याम्
nāndīkarābhyām
|
नान्दीकरैः
nāndīkaraiḥ
|
Dative |
नान्दीकराय
nāndīkarāya
|
नान्दीकराभ्याम्
nāndīkarābhyām
|
नान्दीकरेभ्यः
nāndīkarebhyaḥ
|
Ablative |
नान्दीकरात्
nāndīkarāt
|
नान्दीकराभ्याम्
nāndīkarābhyām
|
नान्दीकरेभ्यः
nāndīkarebhyaḥ
|
Genitive |
नान्दीकरस्य
nāndīkarasya
|
नान्दीकरयोः
nāndīkarayoḥ
|
नान्दीकराणाम्
nāndīkarāṇām
|
Locative |
नान्दीकरे
nāndīkare
|
नान्दीकरयोः
nāndīkarayoḥ
|
नान्दीकरेषु
nāndīkareṣu
|