Sanskrit tools

Sanskrit declension


Declension of नान्दीकर nāndīkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीकरः nāndīkaraḥ
नान्दीकरौ nāndīkarau
नान्दीकराः nāndīkarāḥ
Vocative नान्दीकर nāndīkara
नान्दीकरौ nāndīkarau
नान्दीकराः nāndīkarāḥ
Accusative नान्दीकरम् nāndīkaram
नान्दीकरौ nāndīkarau
नान्दीकरान् nāndīkarān
Instrumental नान्दीकरेण nāndīkareṇa
नान्दीकराभ्याम् nāndīkarābhyām
नान्दीकरैः nāndīkaraiḥ
Dative नान्दीकराय nāndīkarāya
नान्दीकराभ्याम् nāndīkarābhyām
नान्दीकरेभ्यः nāndīkarebhyaḥ
Ablative नान्दीकरात् nāndīkarāt
नान्दीकराभ्याम् nāndīkarābhyām
नान्दीकरेभ्यः nāndīkarebhyaḥ
Genitive नान्दीकरस्य nāndīkarasya
नान्दीकरयोः nāndīkarayoḥ
नान्दीकराणाम् nāndīkarāṇām
Locative नान्दीकरे nāndīkare
नान्दीकरयोः nāndīkarayoḥ
नान्दीकरेषु nāndīkareṣu