| Singular | Dual | Plural |
Nominativo |
नान्दीकरः
nāndīkaraḥ
|
नान्दीकरौ
nāndīkarau
|
नान्दीकराः
nāndīkarāḥ
|
Vocativo |
नान्दीकर
nāndīkara
|
नान्दीकरौ
nāndīkarau
|
नान्दीकराः
nāndīkarāḥ
|
Acusativo |
नान्दीकरम्
nāndīkaram
|
नान्दीकरौ
nāndīkarau
|
नान्दीकरान्
nāndīkarān
|
Instrumental |
नान्दीकरेण
nāndīkareṇa
|
नान्दीकराभ्याम्
nāndīkarābhyām
|
नान्दीकरैः
nāndīkaraiḥ
|
Dativo |
नान्दीकराय
nāndīkarāya
|
नान्दीकराभ्याम्
nāndīkarābhyām
|
नान्दीकरेभ्यः
nāndīkarebhyaḥ
|
Ablativo |
नान्दीकरात्
nāndīkarāt
|
नान्दीकराभ्याम्
nāndīkarābhyām
|
नान्दीकरेभ्यः
nāndīkarebhyaḥ
|
Genitivo |
नान्दीकरस्य
nāndīkarasya
|
नान्दीकरयोः
nāndīkarayoḥ
|
नान्दीकराणाम्
nāndīkarāṇām
|
Locativo |
नान्दीकरे
nāndīkare
|
नान्दीकरयोः
nāndīkarayoḥ
|
नान्दीकरेषु
nāndīkareṣu
|