Sanskrit tools

Sanskrit declension


Declension of नान्दीभाजन nāndībhājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीभाजनम् nāndībhājanam
नान्दीभाजने nāndībhājane
नान्दीभाजनानि nāndībhājanāni
Vocative नान्दीभाजन nāndībhājana
नान्दीभाजने nāndībhājane
नान्दीभाजनानि nāndībhājanāni
Accusative नान्दीभाजनम् nāndībhājanam
नान्दीभाजने nāndībhājane
नान्दीभाजनानि nāndībhājanāni
Instrumental नान्दीभाजनेन nāndībhājanena
नान्दीभाजनाभ्याम् nāndībhājanābhyām
नान्दीभाजनैः nāndībhājanaiḥ
Dative नान्दीभाजनाय nāndībhājanāya
नान्दीभाजनाभ्याम् nāndībhājanābhyām
नान्दीभाजनेभ्यः nāndībhājanebhyaḥ
Ablative नान्दीभाजनात् nāndībhājanāt
नान्दीभाजनाभ्याम् nāndībhājanābhyām
नान्दीभाजनेभ्यः nāndībhājanebhyaḥ
Genitive नान्दीभाजनस्य nāndībhājanasya
नान्दीभाजनयोः nāndībhājanayoḥ
नान्दीभाजनानाम् nāndībhājanānām
Locative नान्दीभाजने nāndībhājane
नान्दीभाजनयोः nāndībhājanayoḥ
नान्दीभाजनेषु nāndībhājaneṣu