| Singular | Dual | Plural |
Nominativo |
नान्दीभाजनम्
nāndībhājanam
|
नान्दीभाजने
nāndībhājane
|
नान्दीभाजनानि
nāndībhājanāni
|
Vocativo |
नान्दीभाजन
nāndībhājana
|
नान्दीभाजने
nāndībhājane
|
नान्दीभाजनानि
nāndībhājanāni
|
Acusativo |
नान्दीभाजनम्
nāndībhājanam
|
नान्दीभाजने
nāndībhājane
|
नान्दीभाजनानि
nāndībhājanāni
|
Instrumental |
नान्दीभाजनेन
nāndībhājanena
|
नान्दीभाजनाभ्याम्
nāndībhājanābhyām
|
नान्दीभाजनैः
nāndībhājanaiḥ
|
Dativo |
नान्दीभाजनाय
nāndībhājanāya
|
नान्दीभाजनाभ्याम्
nāndībhājanābhyām
|
नान्दीभाजनेभ्यः
nāndībhājanebhyaḥ
|
Ablativo |
नान्दीभाजनात्
nāndībhājanāt
|
नान्दीभाजनाभ्याम्
nāndībhājanābhyām
|
नान्दीभाजनेभ्यः
nāndībhājanebhyaḥ
|
Genitivo |
नान्दीभाजनस्य
nāndībhājanasya
|
नान्दीभाजनयोः
nāndībhājanayoḥ
|
नान्दीभाजनानाम्
nāndībhājanānām
|
Locativo |
नान्दीभाजने
nāndībhājane
|
नान्दीभाजनयोः
nāndībhājanayoḥ
|
नान्दीभाजनेषु
nāndībhājaneṣu
|