Sanskrit tools

Sanskrit declension


Declension of नान्दीमुखश्राद्धपद्धति nāndīmukhaśrāddhapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीमुखश्राद्धपद्धतिः nāndīmukhaśrāddhapaddhatiḥ
नान्दीमुखश्राद्धपद्धती nāndīmukhaśrāddhapaddhatī
नान्दीमुखश्राद्धपद्धतयः nāndīmukhaśrāddhapaddhatayaḥ
Vocative नान्दीमुखश्राद्धपद्धते nāndīmukhaśrāddhapaddhate
नान्दीमुखश्राद्धपद्धती nāndīmukhaśrāddhapaddhatī
नान्दीमुखश्राद्धपद्धतयः nāndīmukhaśrāddhapaddhatayaḥ
Accusative नान्दीमुखश्राद्धपद्धतिम् nāndīmukhaśrāddhapaddhatim
नान्दीमुखश्राद्धपद्धती nāndīmukhaśrāddhapaddhatī
नान्दीमुखश्राद्धपद्धतीः nāndīmukhaśrāddhapaddhatīḥ
Instrumental नान्दीमुखश्राद्धपद्धत्या nāndīmukhaśrāddhapaddhatyā
नान्दीमुखश्राद्धपद्धतिभ्याम् nāndīmukhaśrāddhapaddhatibhyām
नान्दीमुखश्राद्धपद्धतिभिः nāndīmukhaśrāddhapaddhatibhiḥ
Dative नान्दीमुखश्राद्धपद्धतये nāndīmukhaśrāddhapaddhataye
नान्दीमुखश्राद्धपद्धत्यै nāndīmukhaśrāddhapaddhatyai
नान्दीमुखश्राद्धपद्धतिभ्याम् nāndīmukhaśrāddhapaddhatibhyām
नान्दीमुखश्राद्धपद्धतिभ्यः nāndīmukhaśrāddhapaddhatibhyaḥ
Ablative नान्दीमुखश्राद्धपद्धतेः nāndīmukhaśrāddhapaddhateḥ
नान्दीमुखश्राद्धपद्धत्याः nāndīmukhaśrāddhapaddhatyāḥ
नान्दीमुखश्राद्धपद्धतिभ्याम् nāndīmukhaśrāddhapaddhatibhyām
नान्दीमुखश्राद्धपद्धतिभ्यः nāndīmukhaśrāddhapaddhatibhyaḥ
Genitive नान्दीमुखश्राद्धपद्धतेः nāndīmukhaśrāddhapaddhateḥ
नान्दीमुखश्राद्धपद्धत्याः nāndīmukhaśrāddhapaddhatyāḥ
नान्दीमुखश्राद्धपद्धत्योः nāndīmukhaśrāddhapaddhatyoḥ
नान्दीमुखश्राद्धपद्धतीनाम् nāndīmukhaśrāddhapaddhatīnām
Locative नान्दीमुखश्राद्धपद्धतौ nāndīmukhaśrāddhapaddhatau
नान्दीमुखश्राद्धपद्धत्याम् nāndīmukhaśrāddhapaddhatyām
नान्दीमुखश्राद्धपद्धत्योः nāndīmukhaśrāddhapaddhatyoḥ
नान्दीमुखश्राद्धपद्धतिषु nāndīmukhaśrāddhapaddhatiṣu