Singular | Dual | Plural | |
Nominativo |
नान्दीमुखश्राद्धपद्धतिः
nāndīmukhaśrāddhapaddhatiḥ |
नान्दीमुखश्राद्धपद्धती
nāndīmukhaśrāddhapaddhatī |
नान्दीमुखश्राद्धपद्धतयः
nāndīmukhaśrāddhapaddhatayaḥ |
Vocativo |
नान्दीमुखश्राद्धपद्धते
nāndīmukhaśrāddhapaddhate |
नान्दीमुखश्राद्धपद्धती
nāndīmukhaśrāddhapaddhatī |
नान्दीमुखश्राद्धपद्धतयः
nāndīmukhaśrāddhapaddhatayaḥ |
Acusativo |
नान्दीमुखश्राद्धपद्धतिम्
nāndīmukhaśrāddhapaddhatim |
नान्दीमुखश्राद्धपद्धती
nāndīmukhaśrāddhapaddhatī |
नान्दीमुखश्राद्धपद्धतीः
nāndīmukhaśrāddhapaddhatīḥ |
Instrumental |
नान्दीमुखश्राद्धपद्धत्या
nāndīmukhaśrāddhapaddhatyā |
नान्दीमुखश्राद्धपद्धतिभ्याम्
nāndīmukhaśrāddhapaddhatibhyām |
नान्दीमुखश्राद्धपद्धतिभिः
nāndīmukhaśrāddhapaddhatibhiḥ |
Dativo |
नान्दीमुखश्राद्धपद्धतये
nāndīmukhaśrāddhapaddhataye नान्दीमुखश्राद्धपद्धत्यै nāndīmukhaśrāddhapaddhatyai |
नान्दीमुखश्राद्धपद्धतिभ्याम्
nāndīmukhaśrāddhapaddhatibhyām |
नान्दीमुखश्राद्धपद्धतिभ्यः
nāndīmukhaśrāddhapaddhatibhyaḥ |
Ablativo |
नान्दीमुखश्राद्धपद्धतेः
nāndīmukhaśrāddhapaddhateḥ नान्दीमुखश्राद्धपद्धत्याः nāndīmukhaśrāddhapaddhatyāḥ |
नान्दीमुखश्राद्धपद्धतिभ्याम्
nāndīmukhaśrāddhapaddhatibhyām |
नान्दीमुखश्राद्धपद्धतिभ्यः
nāndīmukhaśrāddhapaddhatibhyaḥ |
Genitivo |
नान्दीमुखश्राद्धपद्धतेः
nāndīmukhaśrāddhapaddhateḥ नान्दीमुखश्राद्धपद्धत्याः nāndīmukhaśrāddhapaddhatyāḥ |
नान्दीमुखश्राद्धपद्धत्योः
nāndīmukhaśrāddhapaddhatyoḥ |
नान्दीमुखश्राद्धपद्धतीनाम्
nāndīmukhaśrāddhapaddhatīnām |
Locativo |
नान्दीमुखश्राद्धपद्धतौ
nāndīmukhaśrāddhapaddhatau नान्दीमुखश्राद्धपद्धत्याम् nāndīmukhaśrāddhapaddhatyām |
नान्दीमुखश्राद्धपद्धत्योः
nāndīmukhaśrāddhapaddhatyoḥ |
नान्दीमुखश्राद्धपद्धतिषु
nāndīmukhaśrāddhapaddhatiṣu |