Sanskrit tools

Sanskrit declension


Declension of नान्दीविशाल nāndīviśāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीविशालः nāndīviśālaḥ
नान्दीविशालौ nāndīviśālau
नान्दीविशालाः nāndīviśālāḥ
Vocative नान्दीविशाल nāndīviśāla
नान्दीविशालौ nāndīviśālau
नान्दीविशालाः nāndīviśālāḥ
Accusative नान्दीविशालम् nāndīviśālam
नान्दीविशालौ nāndīviśālau
नान्दीविशालान् nāndīviśālān
Instrumental नान्दीविशालेन nāndīviśālena
नान्दीविशालाभ्याम् nāndīviśālābhyām
नान्दीविशालैः nāndīviśālaiḥ
Dative नान्दीविशालाय nāndīviśālāya
नान्दीविशालाभ्याम् nāndīviśālābhyām
नान्दीविशालेभ्यः nāndīviśālebhyaḥ
Ablative नान्दीविशालात् nāndīviśālāt
नान्दीविशालाभ्याम् nāndīviśālābhyām
नान्दीविशालेभ्यः nāndīviśālebhyaḥ
Genitive नान्दीविशालस्य nāndīviśālasya
नान्दीविशालयोः nāndīviśālayoḥ
नान्दीविशालानाम् nāndīviśālānām
Locative नान्दीविशाले nāndīviśāle
नान्दीविशालयोः nāndīviśālayoḥ
नान्दीविशालेषु nāndīviśāleṣu