| Singular | Dual | Plural |
Nominative |
नान्दीविशालः
nāndīviśālaḥ
|
नान्दीविशालौ
nāndīviśālau
|
नान्दीविशालाः
nāndīviśālāḥ
|
Vocative |
नान्दीविशाल
nāndīviśāla
|
नान्दीविशालौ
nāndīviśālau
|
नान्दीविशालाः
nāndīviśālāḥ
|
Accusative |
नान्दीविशालम्
nāndīviśālam
|
नान्दीविशालौ
nāndīviśālau
|
नान्दीविशालान्
nāndīviśālān
|
Instrumental |
नान्दीविशालेन
nāndīviśālena
|
नान्दीविशालाभ्याम्
nāndīviśālābhyām
|
नान्दीविशालैः
nāndīviśālaiḥ
|
Dative |
नान्दीविशालाय
nāndīviśālāya
|
नान्दीविशालाभ्याम्
nāndīviśālābhyām
|
नान्दीविशालेभ्यः
nāndīviśālebhyaḥ
|
Ablative |
नान्दीविशालात्
nāndīviśālāt
|
नान्दीविशालाभ्याम्
nāndīviśālābhyām
|
नान्दीविशालेभ्यः
nāndīviśālebhyaḥ
|
Genitive |
नान्दीविशालस्य
nāndīviśālasya
|
नान्दीविशालयोः
nāndīviśālayoḥ
|
नान्दीविशालानाम्
nāndīviśālānām
|
Locative |
नान्दीविशाले
nāndīviśāle
|
नान्दीविशालयोः
nāndīviśālayoḥ
|
नान्दीविशालेषु
nāndīviśāleṣu
|