| Singular | Dual | Plural |
Nominativo |
नान्दीविशालः
nāndīviśālaḥ
|
नान्दीविशालौ
nāndīviśālau
|
नान्दीविशालाः
nāndīviśālāḥ
|
Vocativo |
नान्दीविशाल
nāndīviśāla
|
नान्दीविशालौ
nāndīviśālau
|
नान्दीविशालाः
nāndīviśālāḥ
|
Acusativo |
नान्दीविशालम्
nāndīviśālam
|
नान्दीविशालौ
nāndīviśālau
|
नान्दीविशालान्
nāndīviśālān
|
Instrumental |
नान्दीविशालेन
nāndīviśālena
|
नान्दीविशालाभ्याम्
nāndīviśālābhyām
|
नान्दीविशालैः
nāndīviśālaiḥ
|
Dativo |
नान्दीविशालाय
nāndīviśālāya
|
नान्दीविशालाभ्याम्
nāndīviśālābhyām
|
नान्दीविशालेभ्यः
nāndīviśālebhyaḥ
|
Ablativo |
नान्दीविशालात्
nāndīviśālāt
|
नान्दीविशालाभ्याम्
nāndīviśālābhyām
|
नान्दीविशालेभ्यः
nāndīviśālebhyaḥ
|
Genitivo |
नान्दीविशालस्य
nāndīviśālasya
|
नान्दीविशालयोः
nāndīviśālayoḥ
|
नान्दीविशालानाम्
nāndīviśālānām
|
Locativo |
नान्दीविशाले
nāndīviśāle
|
नान्दीविशालयोः
nāndīviśālayoḥ
|
नान्दीविशालेषु
nāndīviśāleṣu
|