Sanskrit tools

Sanskrit declension


Declension of नान्दीश्राद्ध nāndīśrāddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीश्राद्धम् nāndīśrāddham
नान्दीश्राद्धे nāndīśrāddhe
नान्दीश्राद्धानि nāndīśrāddhāni
Vocative नान्दीश्राद्ध nāndīśrāddha
नान्दीश्राद्धे nāndīśrāddhe
नान्दीश्राद्धानि nāndīśrāddhāni
Accusative नान्दीश्राद्धम् nāndīśrāddham
नान्दीश्राद्धे nāndīśrāddhe
नान्दीश्राद्धानि nāndīśrāddhāni
Instrumental नान्दीश्राद्धेन nāndīśrāddhena
नान्दीश्राद्धाभ्याम् nāndīśrāddhābhyām
नान्दीश्राद्धैः nāndīśrāddhaiḥ
Dative नान्दीश्राद्धाय nāndīśrāddhāya
नान्दीश्राद्धाभ्याम् nāndīśrāddhābhyām
नान्दीश्राद्धेभ्यः nāndīśrāddhebhyaḥ
Ablative नान्दीश्राद्धात् nāndīśrāddhāt
नान्दीश्राद्धाभ्याम् nāndīśrāddhābhyām
नान्दीश्राद्धेभ्यः nāndīśrāddhebhyaḥ
Genitive नान्दीश्राद्धस्य nāndīśrāddhasya
नान्दीश्राद्धयोः nāndīśrāddhayoḥ
नान्दीश्राद्धानाम् nāndīśrāddhānām
Locative नान्दीश्राद्धे nāndīśrāddhe
नान्दीश्राद्धयोः nāndīśrāddhayoḥ
नान्दीश्राद्धेषु nāndīśrāddheṣu