| Singular | Dual | Plural |
Nominative |
नान्दीश्राद्धम्
nāndīśrāddham
|
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धानि
nāndīśrāddhāni
|
Vocative |
नान्दीश्राद्ध
nāndīśrāddha
|
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धानि
nāndīśrāddhāni
|
Accusative |
नान्दीश्राद्धम्
nāndīśrāddham
|
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धानि
nāndīśrāddhāni
|
Instrumental |
नान्दीश्राद्धेन
nāndīśrāddhena
|
नान्दीश्राद्धाभ्याम्
nāndīśrāddhābhyām
|
नान्दीश्राद्धैः
nāndīśrāddhaiḥ
|
Dative |
नान्दीश्राद्धाय
nāndīśrāddhāya
|
नान्दीश्राद्धाभ्याम्
nāndīśrāddhābhyām
|
नान्दीश्राद्धेभ्यः
nāndīśrāddhebhyaḥ
|
Ablative |
नान्दीश्राद्धात्
nāndīśrāddhāt
|
नान्दीश्राद्धाभ्याम्
nāndīśrāddhābhyām
|
नान्दीश्राद्धेभ्यः
nāndīśrāddhebhyaḥ
|
Genitive |
नान्दीश्राद्धस्य
nāndīśrāddhasya
|
नान्दीश्राद्धयोः
nāndīśrāddhayoḥ
|
नान्दीश्राद्धानाम्
nāndīśrāddhānām
|
Locative |
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धयोः
nāndīśrāddhayoḥ
|
नान्दीश्राद्धेषु
nāndīśrāddheṣu
|