| Singular | Dual | Plural |
Nominativo |
नान्दीश्राद्धम्
nāndīśrāddham
|
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धानि
nāndīśrāddhāni
|
Vocativo |
नान्दीश्राद्ध
nāndīśrāddha
|
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धानि
nāndīśrāddhāni
|
Acusativo |
नान्दीश्राद्धम्
nāndīśrāddham
|
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धानि
nāndīśrāddhāni
|
Instrumental |
नान्दीश्राद्धेन
nāndīśrāddhena
|
नान्दीश्राद्धाभ्याम्
nāndīśrāddhābhyām
|
नान्दीश्राद्धैः
nāndīśrāddhaiḥ
|
Dativo |
नान्दीश्राद्धाय
nāndīśrāddhāya
|
नान्दीश्राद्धाभ्याम्
nāndīśrāddhābhyām
|
नान्दीश्राद्धेभ्यः
nāndīśrāddhebhyaḥ
|
Ablativo |
नान्दीश्राद्धात्
nāndīśrāddhāt
|
नान्दीश्राद्धाभ्याम्
nāndīśrāddhābhyām
|
नान्दीश्राद्धेभ्यः
nāndīśrāddhebhyaḥ
|
Genitivo |
नान्दीश्राद्धस्य
nāndīśrāddhasya
|
नान्दीश्राद्धयोः
nāndīśrāddhayoḥ
|
नान्दीश्राद्धानाम्
nāndīśrāddhānām
|
Locativo |
नान्दीश्राद्धे
nāndīśrāddhe
|
नान्दीश्राद्धयोः
nāndīśrāddhayoḥ
|
नान्दीश्राद्धेषु
nāndīśrāddheṣu
|