Sanskrit tools

Sanskrit declension


Declension of नान्दुक nānduka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दुकः nāndukaḥ
नान्दुकौ nāndukau
नान्दुकाः nāndukāḥ
Vocative नान्दुक nānduka
नान्दुकौ nāndukau
नान्दुकाः nāndukāḥ
Accusative नान्दुकम् nāndukam
नान्दुकौ nāndukau
नान्दुकान् nāndukān
Instrumental नान्दुकेन nāndukena
नान्दुकाभ्याम् nāndukābhyām
नान्दुकैः nāndukaiḥ
Dative नान्दुकाय nāndukāya
नान्दुकाभ्याम् nāndukābhyām
नान्दुकेभ्यः nāndukebhyaḥ
Ablative नान्दुकात् nāndukāt
नान्दुकाभ्याम् nāndukābhyām
नान्दुकेभ्यः nāndukebhyaḥ
Genitive नान्दुकस्य nāndukasya
नान्दुकयोः nāndukayoḥ
नान्दुकानाम् nāndukānām
Locative नान्दुके nānduke
नान्दुकयोः nāndukayoḥ
नान्दुकेषु nāndukeṣu