Singular | Dual | Plural | |
Nominativo |
नान्दुकः
nāndukaḥ |
नान्दुकौ
nāndukau |
नान्दुकाः
nāndukāḥ |
Vocativo |
नान्दुक
nānduka |
नान्दुकौ
nāndukau |
नान्दुकाः
nāndukāḥ |
Acusativo |
नान्दुकम्
nāndukam |
नान्दुकौ
nāndukau |
नान्दुकान्
nāndukān |
Instrumental |
नान्दुकेन
nāndukena |
नान्दुकाभ्याम्
nāndukābhyām |
नान्दुकैः
nāndukaiḥ |
Dativo |
नान्दुकाय
nāndukāya |
नान्दुकाभ्याम्
nāndukābhyām |
नान्दुकेभ्यः
nāndukebhyaḥ |
Ablativo |
नान्दुकात्
nāndukāt |
नान्दुकाभ्याम्
nāndukābhyām |
नान्दुकेभ्यः
nāndukebhyaḥ |
Genitivo |
नान्दुकस्य
nāndukasya |
नान्दुकयोः
nāndukayoḥ |
नान्दुकानाम्
nāndukānām |
Locativo |
नान्दुके
nānduke |
नान्दुकयोः
nāndukayoḥ |
नान्दुकेषु
nāndukeṣu |