Singular | Dual | Plural | |
Nominative |
नापितकर्म
nāpitakarma |
नापितकर्मणी
nāpitakarmaṇī |
नापितकर्माणि
nāpitakarmāṇi |
Vocative |
नापितकर्म
nāpitakarma नापितकर्मन् nāpitakarman |
नापितकर्मणी
nāpitakarmaṇī |
नापितकर्माणि
nāpitakarmāṇi |
Accusative |
नापितकर्म
nāpitakarma |
नापितकर्मणी
nāpitakarmaṇī |
नापितकर्माणि
nāpitakarmāṇi |
Instrumental |
नापितकर्मणा
nāpitakarmaṇā |
नापितकर्मभ्याम्
nāpitakarmabhyām |
नापितकर्मभिः
nāpitakarmabhiḥ |
Dative |
नापितकर्मणे
nāpitakarmaṇe |
नापितकर्मभ्याम्
nāpitakarmabhyām |
नापितकर्मभ्यः
nāpitakarmabhyaḥ |
Ablative |
नापितकर्मणः
nāpitakarmaṇaḥ |
नापितकर्मभ्याम्
nāpitakarmabhyām |
नापितकर्मभ्यः
nāpitakarmabhyaḥ |
Genitive |
नापितकर्मणः
nāpitakarmaṇaḥ |
नापितकर्मणोः
nāpitakarmaṇoḥ |
नापितकर्मणाम्
nāpitakarmaṇām |
Locative |
नापितकर्मणि
nāpitakarmaṇi |
नापितकर्मणोः
nāpitakarmaṇoḥ |
नापितकर्मसु
nāpitakarmasu |