Singular | Dual | Plural | |
Nominativo |
नापितकर्म
nāpitakarma |
नापितकर्मणी
nāpitakarmaṇī |
नापितकर्माणि
nāpitakarmāṇi |
Vocativo |
नापितकर्म
nāpitakarma नापितकर्मन् nāpitakarman |
नापितकर्मणी
nāpitakarmaṇī |
नापितकर्माणि
nāpitakarmāṇi |
Acusativo |
नापितकर्म
nāpitakarma |
नापितकर्मणी
nāpitakarmaṇī |
नापितकर्माणि
nāpitakarmāṇi |
Instrumental |
नापितकर्मणा
nāpitakarmaṇā |
नापितकर्मभ्याम्
nāpitakarmabhyām |
नापितकर्मभिः
nāpitakarmabhiḥ |
Dativo |
नापितकर्मणे
nāpitakarmaṇe |
नापितकर्मभ्याम्
nāpitakarmabhyām |
नापितकर्मभ्यः
nāpitakarmabhyaḥ |
Ablativo |
नापितकर्मणः
nāpitakarmaṇaḥ |
नापितकर्मभ्याम्
nāpitakarmabhyām |
नापितकर्मभ्यः
nāpitakarmabhyaḥ |
Genitivo |
नापितकर्मणः
nāpitakarmaṇaḥ |
नापितकर्मणोः
nāpitakarmaṇoḥ |
नापितकर्मणाम्
nāpitakarmaṇām |
Locativo |
नापितकर्मणि
nāpitakarmaṇi |
नापितकर्मणोः
nāpitakarmaṇoḥ |
नापितकर्मसु
nāpitakarmasu |