| Singular | Dual | Plural |
Nominative |
नापितभाण्डम्
nāpitabhāṇḍam
|
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डानि
nāpitabhāṇḍāni
|
Vocative |
नापितभाण्ड
nāpitabhāṇḍa
|
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डानि
nāpitabhāṇḍāni
|
Accusative |
नापितभाण्डम्
nāpitabhāṇḍam
|
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डानि
nāpitabhāṇḍāni
|
Instrumental |
नापितभाण्डेन
nāpitabhāṇḍena
|
नापितभाण्डाभ्याम्
nāpitabhāṇḍābhyām
|
नापितभाण्डैः
nāpitabhāṇḍaiḥ
|
Dative |
नापितभाण्डाय
nāpitabhāṇḍāya
|
नापितभाण्डाभ्याम्
nāpitabhāṇḍābhyām
|
नापितभाण्डेभ्यः
nāpitabhāṇḍebhyaḥ
|
Ablative |
नापितभाण्डात्
nāpitabhāṇḍāt
|
नापितभाण्डाभ्याम्
nāpitabhāṇḍābhyām
|
नापितभाण्डेभ्यः
nāpitabhāṇḍebhyaḥ
|
Genitive |
नापितभाण्डस्य
nāpitabhāṇḍasya
|
नापितभाण्डयोः
nāpitabhāṇḍayoḥ
|
नापितभाण्डानाम्
nāpitabhāṇḍānām
|
Locative |
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डयोः
nāpitabhāṇḍayoḥ
|
नापितभाण्डेषु
nāpitabhāṇḍeṣu
|