| Singular | Dual | Plural |
Nominativo |
नापितभाण्डम्
nāpitabhāṇḍam
|
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डानि
nāpitabhāṇḍāni
|
Vocativo |
नापितभाण्ड
nāpitabhāṇḍa
|
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डानि
nāpitabhāṇḍāni
|
Acusativo |
नापितभाण्डम्
nāpitabhāṇḍam
|
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डानि
nāpitabhāṇḍāni
|
Instrumental |
नापितभाण्डेन
nāpitabhāṇḍena
|
नापितभाण्डाभ्याम्
nāpitabhāṇḍābhyām
|
नापितभाण्डैः
nāpitabhāṇḍaiḥ
|
Dativo |
नापितभाण्डाय
nāpitabhāṇḍāya
|
नापितभाण्डाभ्याम्
nāpitabhāṇḍābhyām
|
नापितभाण्डेभ्यः
nāpitabhāṇḍebhyaḥ
|
Ablativo |
नापितभाण्डात्
nāpitabhāṇḍāt
|
नापितभाण्डाभ्याम्
nāpitabhāṇḍābhyām
|
नापितभाण्डेभ्यः
nāpitabhāṇḍebhyaḥ
|
Genitivo |
नापितभाण्डस्य
nāpitabhāṇḍasya
|
नापितभाण्डयोः
nāpitabhāṇḍayoḥ
|
नापितभाण्डानाम्
nāpitabhāṇḍānām
|
Locativo |
नापितभाण्डे
nāpitabhāṇḍe
|
नापितभाण्डयोः
nāpitabhāṇḍayoḥ
|
नापितभाण्डेषु
nāpitabhāṇḍeṣu
|