| Singular | Dual | Plural |
Nominative |
नापितशालिका
nāpitaśālikā
|
नापितशालिके
nāpitaśālike
|
नापितशालिकाः
nāpitaśālikāḥ
|
Vocative |
नापितशालिके
nāpitaśālike
|
नापितशालिके
nāpitaśālike
|
नापितशालिकाः
nāpitaśālikāḥ
|
Accusative |
नापितशालिकाम्
nāpitaśālikām
|
नापितशालिके
nāpitaśālike
|
नापितशालिकाः
nāpitaśālikāḥ
|
Instrumental |
नापितशालिकया
nāpitaśālikayā
|
नापितशालिकाभ्याम्
nāpitaśālikābhyām
|
नापितशालिकाभिः
nāpitaśālikābhiḥ
|
Dative |
नापितशालिकायै
nāpitaśālikāyai
|
नापितशालिकाभ्याम्
nāpitaśālikābhyām
|
नापितशालिकाभ्यः
nāpitaśālikābhyaḥ
|
Ablative |
नापितशालिकायाः
nāpitaśālikāyāḥ
|
नापितशालिकाभ्याम्
nāpitaśālikābhyām
|
नापितशालिकाभ्यः
nāpitaśālikābhyaḥ
|
Genitive |
नापितशालिकायाः
nāpitaśālikāyāḥ
|
नापितशालिकयोः
nāpitaśālikayoḥ
|
नापितशालिकानाम्
nāpitaśālikānām
|
Locative |
नापितशालिकायाम्
nāpitaśālikāyām
|
नापितशालिकयोः
nāpitaśālikayoḥ
|
नापितशालिकासु
nāpitaśālikāsu
|