| Singular | Dual | Plural |
Nominativo |
नापितशालिका
nāpitaśālikā
|
नापितशालिके
nāpitaśālike
|
नापितशालिकाः
nāpitaśālikāḥ
|
Vocativo |
नापितशालिके
nāpitaśālike
|
नापितशालिके
nāpitaśālike
|
नापितशालिकाः
nāpitaśālikāḥ
|
Acusativo |
नापितशालिकाम्
nāpitaśālikām
|
नापितशालिके
nāpitaśālike
|
नापितशालिकाः
nāpitaśālikāḥ
|
Instrumental |
नापितशालिकया
nāpitaśālikayā
|
नापितशालिकाभ्याम्
nāpitaśālikābhyām
|
नापितशालिकाभिः
nāpitaśālikābhiḥ
|
Dativo |
नापितशालिकायै
nāpitaśālikāyai
|
नापितशालिकाभ्याम्
nāpitaśālikābhyām
|
नापितशालिकाभ्यः
nāpitaśālikābhyaḥ
|
Ablativo |
नापितशालिकायाः
nāpitaśālikāyāḥ
|
नापितशालिकाभ्याम्
nāpitaśālikābhyām
|
नापितशालिकाभ्यः
nāpitaśālikābhyaḥ
|
Genitivo |
नापितशालिकायाः
nāpitaśālikāyāḥ
|
नापितशालिकयोः
nāpitaśālikayoḥ
|
नापितशालिकानाम्
nāpitaśālikānām
|
Locativo |
नापितशालिकायाम्
nāpitaśālikāyām
|
नापितशालिकयोः
nāpitaśālikayoḥ
|
नापितशालिकासु
nāpitaśālikāsu
|