| Singular | Dual | Plural | |
| Nominative |
नाप्
nāp |
नाभौ
nābhau |
नाभः
nābhaḥ |
| Vocative |
नाप्
nāp |
नाभौ
nābhau |
नाभः
nābhaḥ |
| Accusative |
नाभम्
nābham |
नाभौ
nābhau |
नाभः
nābhaḥ |
| Instrumental |
नाभा
nābhā |
नाब्भ्याम्
nābbhyām |
नाब्भिः
nābbhiḥ |
| Dative |
नाभे
nābhe |
नाब्भ्याम्
nābbhyām |
नाब्भ्यः
nābbhyaḥ |
| Ablative |
नाभः
nābhaḥ |
नाब्भ्याम्
nābbhyām |
नाब्भ्यः
nābbhyaḥ |
| Genitive |
नाभः
nābhaḥ |
नाभोः
nābhoḥ |
नाभाम्
nābhām |
| Locative |
नाभि
nābhi |
नाभोः
nābhoḥ |
नाप्सु
nāpsu |