| Singular | Dual | Plural | |
| Nominativo |
नाप्
nāp |
नाभौ
nābhau |
नाभः
nābhaḥ |
| Vocativo |
नाप्
nāp |
नाभौ
nābhau |
नाभः
nābhaḥ |
| Acusativo |
नाभम्
nābham |
नाभौ
nābhau |
नाभः
nābhaḥ |
| Instrumental |
नाभा
nābhā |
नाब्भ्याम्
nābbhyām |
नाब्भिः
nābbhiḥ |
| Dativo |
नाभे
nābhe |
नाब्भ्याम्
nābbhyām |
नाब्भ्यः
nābbhyaḥ |
| Ablativo |
नाभः
nābhaḥ |
नाब्भ्याम्
nābbhyām |
नाब्भ्यः
nābbhyaḥ |
| Genitivo |
नाभः
nābhaḥ |
नाभोः
nābhoḥ |
नाभाम्
nābhām |
| Locativo |
नाभि
nābhi |
नाभोः
nābhoḥ |
नाप्सु
nāpsu |