Sanskrit tools

Sanskrit declension


Declension of नाभिकण्टक nābhikaṇṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिकण्टकः nābhikaṇṭakaḥ
नाभिकण्टकौ nābhikaṇṭakau
नाभिकण्टकाः nābhikaṇṭakāḥ
Vocative नाभिकण्टक nābhikaṇṭaka
नाभिकण्टकौ nābhikaṇṭakau
नाभिकण्टकाः nābhikaṇṭakāḥ
Accusative नाभिकण्टकम् nābhikaṇṭakam
नाभिकण्टकौ nābhikaṇṭakau
नाभिकण्टकान् nābhikaṇṭakān
Instrumental नाभिकण्टकेन nābhikaṇṭakena
नाभिकण्टकाभ्याम् nābhikaṇṭakābhyām
नाभिकण्टकैः nābhikaṇṭakaiḥ
Dative नाभिकण्टकाय nābhikaṇṭakāya
नाभिकण्टकाभ्याम् nābhikaṇṭakābhyām
नाभिकण्टकेभ्यः nābhikaṇṭakebhyaḥ
Ablative नाभिकण्टकात् nābhikaṇṭakāt
नाभिकण्टकाभ्याम् nābhikaṇṭakābhyām
नाभिकण्टकेभ्यः nābhikaṇṭakebhyaḥ
Genitive नाभिकण्टकस्य nābhikaṇṭakasya
नाभिकण्टकयोः nābhikaṇṭakayoḥ
नाभिकण्टकानाम् nābhikaṇṭakānām
Locative नाभिकण्टके nābhikaṇṭake
नाभिकण्टकयोः nābhikaṇṭakayoḥ
नाभिकण्टकेषु nābhikaṇṭakeṣu